Declension table of ?ahirbudhnyadevatā

Deva

FeminineSingularDualPlural
Nominativeahirbudhnyadevatā ahirbudhnyadevate ahirbudhnyadevatāḥ
Vocativeahirbudhnyadevate ahirbudhnyadevate ahirbudhnyadevatāḥ
Accusativeahirbudhnyadevatām ahirbudhnyadevate ahirbudhnyadevatāḥ
Instrumentalahirbudhnyadevatayā ahirbudhnyadevatābhyām ahirbudhnyadevatābhiḥ
Dativeahirbudhnyadevatāyai ahirbudhnyadevatābhyām ahirbudhnyadevatābhyaḥ
Ablativeahirbudhnyadevatāyāḥ ahirbudhnyadevatābhyām ahirbudhnyadevatābhyaḥ
Genitiveahirbudhnyadevatāyāḥ ahirbudhnyadevatayoḥ ahirbudhnyadevatānām
Locativeahirbudhnyadevatāyām ahirbudhnyadevatayoḥ ahirbudhnyadevatāsu

Adverb -ahirbudhnyadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria