Declension table of ?ahiraṇyavatā

Deva

FeminineSingularDualPlural
Nominativeahiraṇyavatā ahiraṇyavate ahiraṇyavatāḥ
Vocativeahiraṇyavate ahiraṇyavate ahiraṇyavatāḥ
Accusativeahiraṇyavatām ahiraṇyavate ahiraṇyavatāḥ
Instrumentalahiraṇyavatayā ahiraṇyavatābhyām ahiraṇyavatābhiḥ
Dativeahiraṇyavatāyai ahiraṇyavatābhyām ahiraṇyavatābhyaḥ
Ablativeahiraṇyavatāyāḥ ahiraṇyavatābhyām ahiraṇyavatābhyaḥ
Genitiveahiraṇyavatāyāḥ ahiraṇyavatayoḥ ahiraṇyavatānām
Locativeahiraṇyavatāyām ahiraṇyavatayoḥ ahiraṇyavatāsu

Adverb -ahiraṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria