Declension table of ?ahiraṇyavat

Deva

NeuterSingularDualPlural
Nominativeahiraṇyavat ahiraṇyavantī ahiraṇyavatī ahiraṇyavanti
Vocativeahiraṇyavat ahiraṇyavantī ahiraṇyavatī ahiraṇyavanti
Accusativeahiraṇyavat ahiraṇyavantī ahiraṇyavatī ahiraṇyavanti
Instrumentalahiraṇyavatā ahiraṇyavadbhyām ahiraṇyavadbhiḥ
Dativeahiraṇyavate ahiraṇyavadbhyām ahiraṇyavadbhyaḥ
Ablativeahiraṇyavataḥ ahiraṇyavadbhyām ahiraṇyavadbhyaḥ
Genitiveahiraṇyavataḥ ahiraṇyavatoḥ ahiraṇyavatām
Locativeahiraṇyavati ahiraṇyavatoḥ ahiraṇyavatsu

Adverb -ahiraṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria