Declension table of ?ahiraṇyavat

Deva

MasculineSingularDualPlural
Nominativeahiraṇyavān ahiraṇyavantau ahiraṇyavantaḥ
Vocativeahiraṇyavan ahiraṇyavantau ahiraṇyavantaḥ
Accusativeahiraṇyavantam ahiraṇyavantau ahiraṇyavataḥ
Instrumentalahiraṇyavatā ahiraṇyavadbhyām ahiraṇyavadbhiḥ
Dativeahiraṇyavate ahiraṇyavadbhyām ahiraṇyavadbhyaḥ
Ablativeahiraṇyavataḥ ahiraṇyavadbhyām ahiraṇyavadbhyaḥ
Genitiveahiraṇyavataḥ ahiraṇyavatoḥ ahiraṇyavatām
Locativeahiraṇyavati ahiraṇyavatoḥ ahiraṇyavatsu

Compound ahiraṇyavat -

Adverb -ahiraṇyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria