Declension table of ?ahipuṣpa

Deva

MasculineSingularDualPlural
Nominativeahipuṣpaḥ ahipuṣpau ahipuṣpāḥ
Vocativeahipuṣpa ahipuṣpau ahipuṣpāḥ
Accusativeahipuṣpam ahipuṣpau ahipuṣpān
Instrumentalahipuṣpeṇa ahipuṣpābhyām ahipuṣpaiḥ ahipuṣpebhiḥ
Dativeahipuṣpāya ahipuṣpābhyām ahipuṣpebhyaḥ
Ablativeahipuṣpāt ahipuṣpābhyām ahipuṣpebhyaḥ
Genitiveahipuṣpasya ahipuṣpayoḥ ahipuṣpāṇām
Locativeahipuṣpe ahipuṣpayoḥ ahipuṣpeṣu

Compound ahipuṣpa -

Adverb -ahipuṣpam -ahipuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria