Declension table of ?ahipati

Deva

MasculineSingularDualPlural
Nominativeahipatiḥ ahipatī ahipatayaḥ
Vocativeahipate ahipatī ahipatayaḥ
Accusativeahipatim ahipatī ahipatīn
Instrumentalahipatinā ahipatibhyām ahipatibhiḥ
Dativeahipataye ahipatibhyām ahipatibhyaḥ
Ablativeahipateḥ ahipatibhyām ahipatibhyaḥ
Genitiveahipateḥ ahipatyoḥ ahipatīnām
Locativeahipatau ahipatyoḥ ahipatiṣu

Compound ahipati -

Adverb -ahipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria