Declension table of ?ahipṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeahipṛṣṭham ahipṛṣṭhe ahipṛṣṭhāni
Vocativeahipṛṣṭha ahipṛṣṭhe ahipṛṣṭhāni
Accusativeahipṛṣṭham ahipṛṣṭhe ahipṛṣṭhāni
Instrumentalahipṛṣṭhena ahipṛṣṭhābhyām ahipṛṣṭhaiḥ
Dativeahipṛṣṭhāya ahipṛṣṭhābhyām ahipṛṣṭhebhyaḥ
Ablativeahipṛṣṭhāt ahipṛṣṭhābhyām ahipṛṣṭhebhyaḥ
Genitiveahipṛṣṭhasya ahipṛṣṭhayoḥ ahipṛṣṭhānām
Locativeahipṛṣṭhe ahipṛṣṭhayoḥ ahipṛṣṭheṣu

Compound ahipṛṣṭha -

Adverb -ahipṛṣṭham -ahipṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria