Declension table of ?ahinilvayanī

Deva

FeminineSingularDualPlural
Nominativeahinilvayanī ahinilvayanyau ahinilvayanyaḥ
Vocativeahinilvayani ahinilvayanyau ahinilvayanyaḥ
Accusativeahinilvayanīm ahinilvayanyau ahinilvayanīḥ
Instrumentalahinilvayanyā ahinilvayanībhyām ahinilvayanībhiḥ
Dativeahinilvayanyai ahinilvayanībhyām ahinilvayanībhyaḥ
Ablativeahinilvayanyāḥ ahinilvayanībhyām ahinilvayanībhyaḥ
Genitiveahinilvayanyāḥ ahinilvayanyoḥ ahinilvayanīnām
Locativeahinilvayanyām ahinilvayanyoḥ ahinilvayanīṣu

Compound ahinilvayani - ahinilvayanī -

Adverb -ahinilvayani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria