Declension table of ?ahikānta

Deva

MasculineSingularDualPlural
Nominativeahikāntaḥ ahikāntau ahikāntāḥ
Vocativeahikānta ahikāntau ahikāntāḥ
Accusativeahikāntam ahikāntau ahikāntān
Instrumentalahikāntena ahikāntābhyām ahikāntaiḥ ahikāntebhiḥ
Dativeahikāntāya ahikāntābhyām ahikāntebhyaḥ
Ablativeahikāntāt ahikāntābhyām ahikāntebhyaḥ
Genitiveahikāntasya ahikāntayoḥ ahikāntānām
Locativeahikānte ahikāntayoḥ ahikānteṣu

Compound ahikānta -

Adverb -ahikāntam -ahikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria