Declension table of ?ahīśuva

Deva

MasculineSingularDualPlural
Nominativeahīśuvaḥ ahīśuvau ahīśuvāḥ
Vocativeahīśuva ahīśuvau ahīśuvāḥ
Accusativeahīśuvam ahīśuvau ahīśuvān
Instrumentalahīśuvena ahīśuvābhyām ahīśuvaiḥ ahīśuvebhiḥ
Dativeahīśuvāya ahīśuvābhyām ahīśuvebhyaḥ
Ablativeahīśuvāt ahīśuvābhyām ahīśuvebhyaḥ
Genitiveahīśuvasya ahīśuvayoḥ ahīśuvānām
Locativeahīśuve ahīśuvayoḥ ahīśuveṣu

Compound ahīśuva -

Adverb -ahīśuvam -ahīśuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria