Declension table of ?ahīramaṇi

Deva

FeminineSingularDualPlural
Nominativeahīramaṇiḥ ahīramaṇī ahīramaṇayaḥ
Vocativeahīramaṇe ahīramaṇī ahīramaṇayaḥ
Accusativeahīramaṇim ahīramaṇī ahīramaṇīḥ
Instrumentalahīramaṇyā ahīramaṇibhyām ahīramaṇibhiḥ
Dativeahīramaṇyai ahīramaṇaye ahīramaṇibhyām ahīramaṇibhyaḥ
Ablativeahīramaṇyāḥ ahīramaṇeḥ ahīramaṇibhyām ahīramaṇibhyaḥ
Genitiveahīramaṇyāḥ ahīramaṇeḥ ahīramaṇyoḥ ahīramaṇīnām
Locativeahīramaṇyām ahīramaṇau ahīramaṇyoḥ ahīramaṇiṣu

Compound ahīramaṇi -

Adverb -ahīramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria