Declension table of ?ahidatā

Deva

FeminineSingularDualPlural
Nominativeahidatā ahidate ahidatāḥ
Vocativeahidate ahidate ahidatāḥ
Accusativeahidatām ahidate ahidatāḥ
Instrumentalahidatayā ahidatābhyām ahidatābhiḥ
Dativeahidatāyai ahidatābhyām ahidatābhyaḥ
Ablativeahidatāyāḥ ahidatābhyām ahidatābhyaḥ
Genitiveahidatāyāḥ ahidatayoḥ ahidatānām
Locativeahidatāyām ahidatayoḥ ahidatāsu

Adverb -ahidatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria