Declension table of ?ahidantā

Deva

FeminineSingularDualPlural
Nominativeahidantā ahidante ahidantāḥ
Vocativeahidante ahidante ahidantāḥ
Accusativeahidantām ahidante ahidantāḥ
Instrumentalahidantayā ahidantābhyām ahidantābhiḥ
Dativeahidantāyai ahidantābhyām ahidantābhyaḥ
Ablativeahidantāyāḥ ahidantābhyām ahidantābhyaḥ
Genitiveahidantāyāḥ ahidantayoḥ ahidantānām
Locativeahidantāyām ahidantayoḥ ahidantāsu

Adverb -ahidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria