Declension table of ?ahidanta

Deva

MasculineSingularDualPlural
Nominativeahidantaḥ ahidantau ahidantāḥ
Vocativeahidanta ahidantau ahidantāḥ
Accusativeahidantam ahidantau ahidantān
Instrumentalahidantena ahidantābhyām ahidantaiḥ ahidantebhiḥ
Dativeahidantāya ahidantābhyām ahidantebhyaḥ
Ablativeahidantāt ahidantābhyām ahidantebhyaḥ
Genitiveahidantasya ahidantayoḥ ahidantānām
Locativeahidante ahidantayoḥ ahidanteṣu

Compound ahidanta -

Adverb -ahidantam -ahidantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria