Declension table of ?ahidaivata

Deva

NeuterSingularDualPlural
Nominativeahidaivatam ahidaivate ahidaivatāni
Vocativeahidaivata ahidaivate ahidaivatāni
Accusativeahidaivatam ahidaivate ahidaivatāni
Instrumentalahidaivatena ahidaivatābhyām ahidaivataiḥ
Dativeahidaivatāya ahidaivatābhyām ahidaivatebhyaḥ
Ablativeahidaivatāt ahidaivatābhyām ahidaivatebhyaḥ
Genitiveahidaivatasya ahidaivatayoḥ ahidaivatānām
Locativeahidaivate ahidaivatayoḥ ahidaivateṣu

Compound ahidaivata -

Adverb -ahidaivatam -ahidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria