Declension table of ?ahicumbakāyani

Deva

MasculineSingularDualPlural
Nominativeahicumbakāyaniḥ ahicumbakāyanī ahicumbakāyanayaḥ
Vocativeahicumbakāyane ahicumbakāyanī ahicumbakāyanayaḥ
Accusativeahicumbakāyanim ahicumbakāyanī ahicumbakāyanīn
Instrumentalahicumbakāyaninā ahicumbakāyanibhyām ahicumbakāyanibhiḥ
Dativeahicumbakāyanaye ahicumbakāyanibhyām ahicumbakāyanibhyaḥ
Ablativeahicumbakāyaneḥ ahicumbakāyanibhyām ahicumbakāyanibhyaḥ
Genitiveahicumbakāyaneḥ ahicumbakāyanyoḥ ahicumbakāyanīnām
Locativeahicumbakāyanau ahicumbakāyanyoḥ ahicumbakāyaniṣu

Compound ahicumbakāyani -

Adverb -ahicumbakāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria