Declension table of ?ahibhānu

Deva

NeuterSingularDualPlural
Nominativeahibhānu ahibhānunī ahibhānūni
Vocativeahibhānu ahibhānunī ahibhānūni
Accusativeahibhānu ahibhānunī ahibhānūni
Instrumentalahibhānunā ahibhānubhyām ahibhānubhiḥ
Dativeahibhānune ahibhānubhyām ahibhānubhyaḥ
Ablativeahibhānunaḥ ahibhānubhyām ahibhānubhyaḥ
Genitiveahibhānunaḥ ahibhānunoḥ ahibhānūnām
Locativeahibhānuni ahibhānunoḥ ahibhānuṣu

Compound ahibhānu -

Adverb -ahibhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria