Declension table of ?ahibhānu

Deva

MasculineSingularDualPlural
Nominativeahibhānuḥ ahibhānū ahibhānavaḥ
Vocativeahibhāno ahibhānū ahibhānavaḥ
Accusativeahibhānum ahibhānū ahibhānūn
Instrumentalahibhānunā ahibhānubhyām ahibhānubhiḥ
Dativeahibhānave ahibhānubhyām ahibhānubhyaḥ
Ablativeahibhānoḥ ahibhānubhyām ahibhānubhyaḥ
Genitiveahibhānoḥ ahibhānvoḥ ahibhānūnām
Locativeahibhānau ahibhānvoḥ ahibhānuṣu

Compound ahibhānu -

Adverb -ahibhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria