Declension table of ?ahiṇḍukā

Deva

FeminineSingularDualPlural
Nominativeahiṇḍukā ahiṇḍuke ahiṇḍukāḥ
Vocativeahiṇḍuke ahiṇḍuke ahiṇḍukāḥ
Accusativeahiṇḍukām ahiṇḍuke ahiṇḍukāḥ
Instrumentalahiṇḍukayā ahiṇḍukābhyām ahiṇḍukābhiḥ
Dativeahiṇḍukāyai ahiṇḍukābhyām ahiṇḍukābhyaḥ
Ablativeahiṇḍukāyāḥ ahiṇḍukābhyām ahiṇḍukābhyaḥ
Genitiveahiṇḍukāyāḥ ahiṇḍukayoḥ ahiṇḍukānām
Locativeahiṇḍukāyām ahiṇḍukayoḥ ahiṇḍukāsu

Adverb -ahiṇḍukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria