Declension table of ?ahiṃsyamāna

Deva

MasculineSingularDualPlural
Nominativeahiṃsyamānaḥ ahiṃsyamānau ahiṃsyamānāḥ
Vocativeahiṃsyamāna ahiṃsyamānau ahiṃsyamānāḥ
Accusativeahiṃsyamānam ahiṃsyamānau ahiṃsyamānān
Instrumentalahiṃsyamānena ahiṃsyamānābhyām ahiṃsyamānaiḥ ahiṃsyamānebhiḥ
Dativeahiṃsyamānāya ahiṃsyamānābhyām ahiṃsyamānebhyaḥ
Ablativeahiṃsyamānāt ahiṃsyamānābhyām ahiṃsyamānebhyaḥ
Genitiveahiṃsyamānasya ahiṃsyamānayoḥ ahiṃsyamānānām
Locativeahiṃsyamāne ahiṃsyamānayoḥ ahiṃsyamāneṣu

Compound ahiṃsyamāna -

Adverb -ahiṃsyamānam -ahiṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria