Declension table of ?ahiṃsatā

Deva

FeminineSingularDualPlural
Nominativeahiṃsatā ahiṃsate ahiṃsatāḥ
Vocativeahiṃsate ahiṃsate ahiṃsatāḥ
Accusativeahiṃsatām ahiṃsate ahiṃsatāḥ
Instrumentalahiṃsatayā ahiṃsatābhyām ahiṃsatābhiḥ
Dativeahiṃsatāyai ahiṃsatābhyām ahiṃsatābhyaḥ
Ablativeahiṃsatāyāḥ ahiṃsatābhyām ahiṃsatābhyaḥ
Genitiveahiṃsatāyāḥ ahiṃsatayoḥ ahiṃsatānām
Locativeahiṃsatāyām ahiṃsatayoḥ ahiṃsatāsu

Adverb -ahiṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria