Declension table of ?ahiṃsat

Deva

MasculineSingularDualPlural
Nominativeahiṃsan ahiṃsantau ahiṃsantaḥ
Vocativeahiṃsan ahiṃsantau ahiṃsantaḥ
Accusativeahiṃsantam ahiṃsantau ahiṃsataḥ
Instrumentalahiṃsatā ahiṃsadbhyām ahiṃsadbhiḥ
Dativeahiṃsate ahiṃsadbhyām ahiṃsadbhyaḥ
Ablativeahiṃsataḥ ahiṃsadbhyām ahiṃsadbhyaḥ
Genitiveahiṃsataḥ ahiṃsatoḥ ahiṃsatām
Locativeahiṃsati ahiṃsatoḥ ahiṃsatsu

Compound ahiṃsat -

Adverb -ahiṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria