Declension table of ?ahiṃsāniratā

Deva

FeminineSingularDualPlural
Nominativeahiṃsāniratā ahiṃsānirate ahiṃsāniratāḥ
Vocativeahiṃsānirate ahiṃsānirate ahiṃsāniratāḥ
Accusativeahiṃsāniratām ahiṃsānirate ahiṃsāniratāḥ
Instrumentalahiṃsāniratayā ahiṃsāniratābhyām ahiṃsāniratābhiḥ
Dativeahiṃsāniratāyai ahiṃsāniratābhyām ahiṃsāniratābhyaḥ
Ablativeahiṃsāniratāyāḥ ahiṃsāniratābhyām ahiṃsāniratābhyaḥ
Genitiveahiṃsāniratāyāḥ ahiṃsāniratayoḥ ahiṃsāniratānām
Locativeahiṃsāniratāyām ahiṃsāniratayoḥ ahiṃsāniratāsu

Adverb -ahiṃsāniratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria