Declension table of ?ahiṃsānirata

Deva

NeuterSingularDualPlural
Nominativeahiṃsāniratam ahiṃsānirate ahiṃsāniratāni
Vocativeahiṃsānirata ahiṃsānirate ahiṃsāniratāni
Accusativeahiṃsāniratam ahiṃsānirate ahiṃsāniratāni
Instrumentalahiṃsāniratena ahiṃsāniratābhyām ahiṃsānirataiḥ
Dativeahiṃsāniratāya ahiṃsāniratābhyām ahiṃsāniratebhyaḥ
Ablativeahiṃsāniratāt ahiṃsāniratābhyām ahiṃsāniratebhyaḥ
Genitiveahiṃsāniratasya ahiṃsāniratayoḥ ahiṃsāniratānām
Locativeahiṃsānirate ahiṃsāniratayoḥ ahiṃsānirateṣu

Compound ahiṃsānirata -

Adverb -ahiṃsāniratam -ahiṃsāniratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria