Declension table of ?ahiṃsāna

Deva

NeuterSingularDualPlural
Nominativeahiṃsānam ahiṃsāne ahiṃsānāni
Vocativeahiṃsāna ahiṃsāne ahiṃsānāni
Accusativeahiṃsānam ahiṃsāne ahiṃsānāni
Instrumentalahiṃsānena ahiṃsānābhyām ahiṃsānaiḥ
Dativeahiṃsānāya ahiṃsānābhyām ahiṃsānebhyaḥ
Ablativeahiṃsānāt ahiṃsānābhyām ahiṃsānebhyaḥ
Genitiveahiṃsānasya ahiṃsānayoḥ ahiṃsānānām
Locativeahiṃsāne ahiṃsānayoḥ ahiṃsāneṣu

Compound ahiṃsāna -

Adverb -ahiṃsānam -ahiṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria