Declension table of ?ahetuvādin

Deva

MasculineSingularDualPlural
Nominativeahetuvādī ahetuvādinau ahetuvādinaḥ
Vocativeahetuvādin ahetuvādinau ahetuvādinaḥ
Accusativeahetuvādinam ahetuvādinau ahetuvādinaḥ
Instrumentalahetuvādinā ahetuvādibhyām ahetuvādibhiḥ
Dativeahetuvādine ahetuvādibhyām ahetuvādibhyaḥ
Ablativeahetuvādinaḥ ahetuvādibhyām ahetuvādibhyaḥ
Genitiveahetuvādinaḥ ahetuvādinoḥ ahetuvādinām
Locativeahetuvādini ahetuvādinoḥ ahetuvādiṣu

Compound ahetuvādi -

Adverb -ahetuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria