Declension table of ?ahetuvāda

Deva

MasculineSingularDualPlural
Nominativeahetuvādaḥ ahetuvādau ahetuvādāḥ
Vocativeahetuvāda ahetuvādau ahetuvādāḥ
Accusativeahetuvādam ahetuvādau ahetuvādān
Instrumentalahetuvādena ahetuvādābhyām ahetuvādaiḥ ahetuvādebhiḥ
Dativeahetuvādāya ahetuvādābhyām ahetuvādebhyaḥ
Ablativeahetuvādāt ahetuvādābhyām ahetuvādebhyaḥ
Genitiveahetuvādasya ahetuvādayoḥ ahetuvādānām
Locativeahetuvāde ahetuvādayoḥ ahetuvādeṣu

Compound ahetuvāda -

Adverb -ahetuvādam -ahetuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria