Declension table of ?ahetutva

Deva

NeuterSingularDualPlural
Nominativeahetutvam ahetutve ahetutvāni
Vocativeahetutva ahetutve ahetutvāni
Accusativeahetutvam ahetutve ahetutvāni
Instrumentalahetutvena ahetutvābhyām ahetutvaiḥ
Dativeahetutvāya ahetutvābhyām ahetutvebhyaḥ
Ablativeahetutvāt ahetutvābhyām ahetutvebhyaḥ
Genitiveahetutvasya ahetutvayoḥ ahetutvānām
Locativeahetutve ahetutvayoḥ ahetutveṣu

Compound ahetutva -

Adverb -ahetutvam -ahetutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria