Declension table of ?ahetusama

Deva

MasculineSingularDualPlural
Nominativeahetusamaḥ ahetusamau ahetusamāḥ
Vocativeahetusama ahetusamau ahetusamāḥ
Accusativeahetusamam ahetusamau ahetusamān
Instrumentalahetusamena ahetusamābhyām ahetusamaiḥ ahetusamebhiḥ
Dativeahetusamāya ahetusamābhyām ahetusamebhyaḥ
Ablativeahetusamāt ahetusamābhyām ahetusamebhyaḥ
Genitiveahetusamasya ahetusamayoḥ ahetusamānām
Locativeahetusame ahetusamayoḥ ahetusameṣu

Compound ahetusama -

Adverb -ahetusamam -ahetusamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria