Declension table of ?aheḍayatā

Deva

FeminineSingularDualPlural
Nominativeaheḍayatā aheḍayate aheḍayatāḥ
Vocativeaheḍayate aheḍayate aheḍayatāḥ
Accusativeaheḍayatām aheḍayate aheḍayatāḥ
Instrumentalaheḍayatayā aheḍayatābhyām aheḍayatābhiḥ
Dativeaheḍayatāyai aheḍayatābhyām aheḍayatābhyaḥ
Ablativeaheḍayatāyāḥ aheḍayatābhyām aheḍayatābhyaḥ
Genitiveaheḍayatāyāḥ aheḍayatayoḥ aheḍayatānām
Locativeaheḍayatāyām aheḍayatayoḥ aheḍayatāsu

Adverb -aheḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria