Declension table of ?aheḍayat

Deva

MasculineSingularDualPlural
Nominativeaheḍayan aheḍayantau aheḍayantaḥ
Vocativeaheḍayan aheḍayantau aheḍayantaḥ
Accusativeaheḍayantam aheḍayantau aheḍayataḥ
Instrumentalaheḍayatā aheḍayadbhyām aheḍayadbhiḥ
Dativeaheḍayate aheḍayadbhyām aheḍayadbhyaḥ
Ablativeaheḍayataḥ aheḍayadbhyām aheḍayadbhyaḥ
Genitiveaheḍayataḥ aheḍayatoḥ aheḍayatām
Locativeaheḍayati aheḍayatoḥ aheḍayatsu

Compound aheḍayat -

Adverb -aheḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria