Declension table of ?ahati

Deva

FeminineSingularDualPlural
Nominativeahatiḥ ahatī ahatayaḥ
Vocativeahate ahatī ahatayaḥ
Accusativeahatim ahatī ahatīḥ
Instrumentalahatyā ahatibhyām ahatibhiḥ
Dativeahatyai ahataye ahatibhyām ahatibhyaḥ
Ablativeahatyāḥ ahateḥ ahatibhyām ahatibhyaḥ
Genitiveahatyāḥ ahateḥ ahatyoḥ ahatīnām
Locativeahatyām ahatau ahatyoḥ ahatiṣu

Compound ahati -

Adverb -ahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria