Declension table of ?ahatamārga

Deva

MasculineSingularDualPlural
Nominativeahatamārgaḥ ahatamārgau ahatamārgāḥ
Vocativeahatamārga ahatamārgau ahatamārgāḥ
Accusativeahatamārgam ahatamārgau ahatamārgān
Instrumentalahatamārgeṇa ahatamārgābhyām ahatamārgaiḥ ahatamārgebhiḥ
Dativeahatamārgāya ahatamārgābhyām ahatamārgebhyaḥ
Ablativeahatamārgāt ahatamārgābhyām ahatamārgebhyaḥ
Genitiveahatamārgasya ahatamārgayoḥ ahatamārgāṇām
Locativeahatamārge ahatamārgayoḥ ahatamārgeṣu

Compound ahatamārga -

Adverb -ahatamārgam -ahatamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria