Declension table of ?ahastriyāma

Deva

NeuterSingularDualPlural
Nominativeahastriyāmam ahastriyāme ahastriyāmāṇi
Vocativeahastriyāma ahastriyāme ahastriyāmāṇi
Accusativeahastriyāmam ahastriyāme ahastriyāmāṇi
Instrumentalahastriyāmeṇa ahastriyāmābhyām ahastriyāmaiḥ
Dativeahastriyāmāya ahastriyāmābhyām ahastriyāmebhyaḥ
Ablativeahastriyāmāt ahastriyāmābhyām ahastriyāmebhyaḥ
Genitiveahastriyāmasya ahastriyāmayoḥ ahastriyāmāṇām
Locativeahastriyāme ahastriyāmayoḥ ahastriyāmeṣu

Compound ahastriyāma -

Adverb -ahastriyāmam -ahastriyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria