Declension table of ?ahastā

Deva

FeminineSingularDualPlural
Nominativeahastā ahaste ahastāḥ
Vocativeahaste ahaste ahastāḥ
Accusativeahastām ahaste ahastāḥ
Instrumentalahastayā ahastābhyām ahastābhiḥ
Dativeahastāyai ahastābhyām ahastābhyaḥ
Ablativeahastāyāḥ ahastābhyām ahastābhyaḥ
Genitiveahastāyāḥ ahastayoḥ ahastānām
Locativeahastāyām ahastayoḥ ahastāsu

Adverb -ahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria