Declension table of ?aharjāta

Deva

NeuterSingularDualPlural
Nominativeaharjātam aharjāte aharjātāni
Vocativeaharjāta aharjāte aharjātāni
Accusativeaharjātam aharjāte aharjātāni
Instrumentalaharjātena aharjātābhyām aharjātaiḥ
Dativeaharjātāya aharjātābhyām aharjātebhyaḥ
Ablativeaharjātāt aharjātābhyām aharjātebhyaḥ
Genitiveaharjātasya aharjātayoḥ aharjātānām
Locativeaharjāte aharjātayoḥ aharjāteṣu

Compound aharjāta -

Adverb -aharjātam -aharjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria