Declension table of ?aharita

Deva

NeuterSingularDualPlural
Nominativeaharitam aharite aharitāni
Vocativeaharita aharite aharitāni
Accusativeaharitam aharite aharitāni
Instrumentalaharitena aharitābhyām aharitaiḥ
Dativeaharitāya aharitābhyām aharitebhyaḥ
Ablativeaharitāt aharitābhyām aharitebhyaḥ
Genitiveaharitasya aharitayoḥ aharitānām
Locativeaharite aharitayoḥ ahariteṣu

Compound aharita -

Adverb -aharitam -aharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria