Declension table of ?ahardiva

Deva

NeuterSingularDualPlural
Nominativeahardivam ahardive ahardivāni
Vocativeahardiva ahardive ahardivāni
Accusativeahardivam ahardive ahardivāni
Instrumentalahardivena ahardivābhyām ahardivaiḥ
Dativeahardivāya ahardivābhyām ahardivebhyaḥ
Ablativeahardivāt ahardivābhyām ahardivebhyaḥ
Genitiveahardivasya ahardivayoḥ ahardivānām
Locativeahardive ahardivayoḥ ahardiveṣu

Compound ahardiva -

Adverb -ahardivam -ahardivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria