Declension table of ?ahardiva

Deva

MasculineSingularDualPlural
Nominativeahardivaḥ ahardivau ahardivāḥ
Vocativeahardiva ahardivau ahardivāḥ
Accusativeahardivam ahardivau ahardivān
Instrumentalahardivena ahardivābhyām ahardivaiḥ ahardivebhiḥ
Dativeahardivāya ahardivābhyām ahardivebhyaḥ
Ablativeahardivāt ahardivābhyām ahardivebhyaḥ
Genitiveahardivasya ahardivayoḥ ahardivānām
Locativeahardive ahardivayoḥ ahardiveṣu

Compound ahardiva -

Adverb -ahardivam -ahardivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria