Declension table of ?aharāgama

Deva

MasculineSingularDualPlural
Nominativeaharāgamaḥ aharāgamau aharāgamāḥ
Vocativeaharāgama aharāgamau aharāgamāḥ
Accusativeaharāgamam aharāgamau aharāgamān
Instrumentalaharāgameṇa aharāgamābhyām aharāgamaiḥ aharāgamebhiḥ
Dativeaharāgamāya aharāgamābhyām aharāgamebhyaḥ
Ablativeaharāgamāt aharāgamābhyām aharāgamebhyaḥ
Genitiveaharāgamasya aharāgamayoḥ aharāgamāṇām
Locativeaharāgame aharāgamayoḥ aharāgameṣu

Compound aharāgama -

Adverb -aharāgamam -aharāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria