Declension table of ?aharṣamaya

Deva

NeuterSingularDualPlural
Nominativeaharṣamayam aharṣamaye aharṣamayāṇi
Vocativeaharṣamaya aharṣamaye aharṣamayāṇi
Accusativeaharṣamayam aharṣamaye aharṣamayāṇi
Instrumentalaharṣamayeṇa aharṣamayābhyām aharṣamayaiḥ
Dativeaharṣamayāya aharṣamayābhyām aharṣamayebhyaḥ
Ablativeaharṣamayāt aharṣamayābhyām aharṣamayebhyaḥ
Genitiveaharṣamayasya aharṣamayayoḥ aharṣamayāṇām
Locativeaharṣamaye aharṣamayayoḥ aharṣamayeṣu

Compound aharṣamaya -

Adverb -aharṣamayam -aharṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria