Declension table of ?aharṣamaya

Deva

MasculineSingularDualPlural
Nominativeaharṣamayaḥ aharṣamayau aharṣamayāḥ
Vocativeaharṣamaya aharṣamayau aharṣamayāḥ
Accusativeaharṣamayam aharṣamayau aharṣamayān
Instrumentalaharṣamayeṇa aharṣamayābhyām aharṣamayaiḥ aharṣamayebhiḥ
Dativeaharṣamayāya aharṣamayābhyām aharṣamayebhyaḥ
Ablativeaharṣamayāt aharṣamayābhyām aharṣamayebhyaḥ
Genitiveaharṣamayasya aharṣamayayoḥ aharṣamayāṇām
Locativeaharṣamaye aharṣamayayoḥ aharṣamayeṣu

Compound aharṣamaya -

Adverb -aharṣamayam -aharṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria