Declension table of ?aharṣa

Deva

NeuterSingularDualPlural
Nominativeaharṣam aharṣe aharṣāṇi
Vocativeaharṣa aharṣe aharṣāṇi
Accusativeaharṣam aharṣe aharṣāṇi
Instrumentalaharṣeṇa aharṣābhyām aharṣaiḥ
Dativeaharṣāya aharṣābhyām aharṣebhyaḥ
Ablativeaharṣāt aharṣābhyām aharṣebhyaḥ
Genitiveaharṣasya aharṣayoḥ aharṣāṇām
Locativeaharṣe aharṣayoḥ aharṣeṣu

Compound aharṣa -

Adverb -aharṣam -aharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria