Declension table of ?aharṣa

Deva

MasculineSingularDualPlural
Nominativeaharṣaḥ aharṣau aharṣāḥ
Vocativeaharṣa aharṣau aharṣāḥ
Accusativeaharṣam aharṣau aharṣān
Instrumentalaharṣeṇa aharṣābhyām aharṣaiḥ aharṣebhiḥ
Dativeaharṣāya aharṣābhyām aharṣebhyaḥ
Ablativeaharṣāt aharṣābhyām aharṣebhyaḥ
Genitiveaharṣasya aharṣayoḥ aharṣāṇām
Locativeaharṣe aharṣayoḥ aharṣeṣu

Compound aharṣa -

Adverb -aharṣam -aharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria