Declension table of ?ahanyamāna

Deva

NeuterSingularDualPlural
Nominativeahanyamānam ahanyamāne ahanyamānāni
Vocativeahanyamāna ahanyamāne ahanyamānāni
Accusativeahanyamānam ahanyamāne ahanyamānāni
Instrumentalahanyamānena ahanyamānābhyām ahanyamānaiḥ
Dativeahanyamānāya ahanyamānābhyām ahanyamānebhyaḥ
Ablativeahanyamānāt ahanyamānābhyām ahanyamānebhyaḥ
Genitiveahanyamānasya ahanyamānayoḥ ahanyamānānām
Locativeahanyamāne ahanyamānayoḥ ahanyamāneṣu

Compound ahanyamāna -

Adverb -ahanyamānam -ahanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria