Declension table of ?ahantya

Deva

MasculineSingularDualPlural
Nominativeahantyaḥ ahantyau ahantyāḥ
Vocativeahantya ahantyau ahantyāḥ
Accusativeahantyam ahantyau ahantyān
Instrumentalahantyena ahantyābhyām ahantyaiḥ ahantyebhiḥ
Dativeahantyāya ahantyābhyām ahantyebhyaḥ
Ablativeahantyāt ahantyābhyām ahantyebhyaḥ
Genitiveahantyasya ahantyayoḥ ahantyānām
Locativeahantye ahantyayoḥ ahantyeṣu

Compound ahantya -

Adverb -ahantyam -ahantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria