Declension table of ?ahamprathamikā

Deva

FeminineSingularDualPlural
Nominativeahamprathamikā ahamprathamike ahamprathamikāḥ
Vocativeahamprathamike ahamprathamike ahamprathamikāḥ
Accusativeahamprathamikām ahamprathamike ahamprathamikāḥ
Instrumentalahamprathamikayā ahamprathamikābhyām ahamprathamikābhiḥ
Dativeahamprathamikāyai ahamprathamikābhyām ahamprathamikābhyaḥ
Ablativeahamprathamikāyāḥ ahamprathamikābhyām ahamprathamikābhyaḥ
Genitiveahamprathamikāyāḥ ahamprathamikayoḥ ahamprathamikānām
Locativeahamprathamikāyām ahamprathamikayoḥ ahamprathamikāsu

Adverb -ahamprathamikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria