Declension table of ?ahammati

Deva

FeminineSingularDualPlural
Nominativeahammatiḥ ahammatī ahammatayaḥ
Vocativeahammate ahammatī ahammatayaḥ
Accusativeahammatim ahammatī ahammatīḥ
Instrumentalahammatyā ahammatibhyām ahammatibhiḥ
Dativeahammatyai ahammataye ahammatibhyām ahammatibhyaḥ
Ablativeahammatyāḥ ahammateḥ ahammatibhyām ahammatibhyaḥ
Genitiveahammatyāḥ ahammateḥ ahammatyoḥ ahammatīnām
Locativeahammatyām ahammatau ahammatyoḥ ahammatiṣu

Compound ahammati -

Adverb -ahammati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria