Declension table of ?ahammamatā

Deva

FeminineSingularDualPlural
Nominativeahammamatā ahammamate ahammamatāḥ
Vocativeahammamate ahammamate ahammamatāḥ
Accusativeahammamatām ahammamate ahammamatāḥ
Instrumentalahammamatayā ahammamatābhyām ahammamatābhiḥ
Dativeahammamatāyai ahammamatābhyām ahammamatābhyaḥ
Ablativeahammamatāyāḥ ahammamatābhyām ahammamatābhyaḥ
Genitiveahammamatāyāḥ ahammamatayoḥ ahammamatānām
Locativeahammamatāyām ahammamatayoḥ ahammamatāsu

Adverb -ahammamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria