Declension table of ?ahammamābhimāna

Deva

MasculineSingularDualPlural
Nominativeahammamābhimānaḥ ahammamābhimānau ahammamābhimānāḥ
Vocativeahammamābhimāna ahammamābhimānau ahammamābhimānāḥ
Accusativeahammamābhimānam ahammamābhimānau ahammamābhimānān
Instrumentalahammamābhimānena ahammamābhimānābhyām ahammamābhimānaiḥ ahammamābhimānebhiḥ
Dativeahammamābhimānāya ahammamābhimānābhyām ahammamābhimānebhyaḥ
Ablativeahammamābhimānāt ahammamābhimānābhyām ahammamābhimānebhyaḥ
Genitiveahammamābhimānasya ahammamābhimānayoḥ ahammamābhimānānām
Locativeahammamābhimāne ahammamābhimānayoḥ ahammamābhimāneṣu

Compound ahammamābhimāna -

Adverb -ahammamābhimānam -ahammamābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria